C 30-14(1) Pañcīkaraṇavārttika

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 30/14
Title: Pañcīkaraṇavārttika
Dimensions: 26.4 x 12.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: Kesar 295
Remarks: by Sureśvarācārya, RN also contains 89501 Vyākhyāsudhā*2; 21 folios?


Reel No. C 30-14 Inventory No. 52227

Reel No.: C 30/14a

Title Pañcīkaraṇavārttika

Author Sureśvarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.7 x 13.1 cm

Folios 5

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation paṃcī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit Kaisher Library

Accession No. 295

Manuscript Features

Excerpts

Beginning

śrī svasti ||

oṃ puruṣottamāya namaḥ || ||

oṃkāraḥ sarvavedānāṃ sāras tatvaprakāśakaḥ ||

tena cittasamādhānaṃ mumukṣūṇā (!) prakāśyate || 1 ||

āsīd ekaṃ paraṃ brahma nityamuktam avikrayam ||

tat svamāyāsamāveśāt bījam avyākṛtātmakaṃ || 2 ||

tasmād ākāśam utpannaṃ śabdatanmātrarūpakaṃ ||

sparśātmakas tato vāyus tejorūpātmakaṃ tataḥ || 3 || (fol. 1v1–4)

End

idaṃ prakaraṇaṃ yatnāt jñātavyaṃ bhagavat tamaiḥ ||

amānitvān nirmalatvād gurubhaktiprasādataḥ || 63 ||

imāṃ vidyāṃ prayatnena yogī saṃdhyāsu sarvadā ||

samabhyasyed ihāmutra bhogān āsaktadhīḥ sudhīḥ || 64 ||

rāgadveṣādirāhitva (!) svātmānaṃ ciṃtayet sudhīḥ || || (fol. 5r6–9)

Colophon

oṃ tatsad iti śrīmatsureśvarācāryaviracitaṃ paṃcīkaraṇavārttikaṃ samāptaṃ || || śubham || mādhūkaraprākpraṇīvaṃ tātkālikam ayācitaṃ || aupapannaṃ caṃ saṃmoktaṃ bhaikṣyaṃ paṃcavidhasmṛtaṃ || || || (fol. 5r9–5v3)

Microfilm Details

Reel No. C 30/14a

Date of Filming 31-12-1975

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 3t–9t.

There are two exposures of fols. 1v–2r.

Some of the folios of the second MS are wrongly ordered and microfilmed as 13v, 15v, 15r, 14v and 14r on exps. 22t–24t.

Catalogued by RT

Date 30-05-2007

Bibliography